सामग्री पर जाएँ

हिल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्¦ r. 6th cl. (हिलति) To express amorous inclination, to dally, to wanton, to sport amorously.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल् [hil], 6 P. (हिलति) To sport amorously, wanton, dally, express amorous desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल् (prob. artificial) cl.6 P. हिलति, to sport amorously , dally , wanton , express amorous inclination Dha1tup. xxviii , 69.

"https://sa.wiktionary.org/w/index.php?title=हिल्&oldid=273089" इत्यस्माद् प्रतिप्राप्तम्