सामग्री पर जाएँ

हिल्लोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोल, त् क दोलने । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) अन्तःस्थ- तृतीयद्वयमध्यस्तदेकोपधश्चायम् । अजिहि- ल्लोलद्वायुर्लताम् । इति दुर्गादासः ॥

हिल्लोलः, पुं, (हिल्लोलयति दोलयतीति । हिल्लोलत् क दोलने + अच् ।) तरङ्गः । ढेउ इति भाषा । यथा, -- “श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डा- तपः क्लेशः श्लाघ्यतरः सुपङ्कनिचयः श्लाघ्योऽति- दाहानलः । यत्कान्ताकुंचकुम्भबाहुलतिकाहिल्लोललीला- सुखं लब्धं कुम्भवर ! त्वया न हि सुखं दुःखैर्व्विना लभ्यते ॥” इति कालिदासकृतशृङ्गारतिलकः ॥ * ॥ रतिबन्धविशेषः । स च षोडशबन्धान्तर्गताष्टम- बन्धः । तस्य लक्षणं यथा, -- ‘हृदि कृत्वा स्त्रियाः पादौ कराभ्यां धारयेत्करौ । यथेष्टं ताडयेद्योनिं बन्धो हिल्लोलसंज्ञकः ॥” इति रतिमञ्जरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोल¦ दालने अद॰ चु॰ उभ॰ सक॰ सेट्। हिल्लालयति तेअजिहिल्लोलत् त।

हिल्लोल¦ पु॰ हिल्लोल--अच्।

१ तरङ्गे
“हृदि कृत्वा स्त्रियःपादौ कराभ्यां धारयेत् करौ। यथेष्टं ताडयेद् योनिंबन्धो हिल्लोलसंज्ञकः” रतिम॰ उक्ते

२ रतिबन्धभेदे। थञ्।

३ दोलने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोल¦ m. (-लः) A wave, a surge.
2. Swinging.
3. A particular mode of sexual enjoyment, thus described:-- Poem: “हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ | यथेष्टं ताडयेद् योनिं बन्धो हिल्लोलसंज्ञकः ||” E. हिल्लोल्-अच् | EndPoem

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोलः [hillōlḥ], 1 A wave, billow.

The musical mode called Hindola.

A caprice, whim.

A kind of coitus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोल m. (See. हिन्दोल)a wave , surge MW.

हिल्लोल m. a whim ib.

हिल्लोल m. a partic. form of sexual union ib.

हिल्लोल m. (in music) one of the रागs ib.

"https://sa.wiktionary.org/w/index.php?title=हिल्लोल&oldid=273113" इत्यस्माद् प्रतिप्राप्तम्