सामग्री पर जाएँ

हिल्लोलय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्लोलय Nom. P. यति, to swing or rock or roll about( v.l. for हिण्डोलय) Dha1tup. xxxv , 84. 6.

"https://sa.wiktionary.org/w/index.php?title=हिल्लोलय&oldid=273121" इत्यस्माद् प्रतिप्राप्तम्