हिस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिस, इ ध कि हिंसे । इति कविकल्पद्रुमः ॥ (रुधा०-चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) इ, हिंस्यते । ध, हिनस्ति । कि, हिंसयति हिंसति । हन्त्यर्थेनैव पाक्षिकचुरादित्वे सिद्धे किकरणं भ्वादित्वार्थनम । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिस¦ बधे वा चु॰ उ॰ पक्षे रुधा॰ प॰ सक॰ सेट् इदित्। हिनस्ति हिंसयति ते अहिसीत् अजिहिंसत् त।

"https://sa.wiktionary.org/w/index.php?title=हिस&oldid=273147" इत्यस्माद् प्रतिप्राप्तम्