ही

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही, व्य, विस्मयः । इत्यमरः । ३ । ४ । ९ ॥ दुःखम् । हेतुः । विषादः । इति मेदिनी ॥ शोकः । इति शब्दरत्नावली ॥ (यथा, वक्रोक्तिपञ्चाशि- कायाम् । ३१ । “ही नाहं भवतोऽतिवक्रवचसा दातुं प्रवीणोत्तरं का ते सुन्दरि । हीनता ननु नता सर्व्वा त्रिलोक्येव ते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही अव्य।

विस्मयः

समानार्थक:बत,अहो,ही

3।4।9।1।8

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही¦ अव्य॰ हि--डी।

१ विस्मये अमरः।

२ दुखे

३ विषादे

४ हेतौ मेदि॰।

५ शोके च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही¦ Ind.
1. An exclamation or interjection of surprise.
2. Of fatigue or despondence.
3. Of sorrow.
4. A particle implying reason or cause, (therefore, so.) E. हन् to hurt, डी aff., हि substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही [hī], ind. An interjection of

Surprise (ah !); ही बीर कुरुराजेति ही भीम इति जल्पताम् Mb.1.135.2; हतविधि- लसितानां ही विचित्रो विपाकः Śi.11.64; or आः, कष्टम्, बत, ही, चित्रम् ... Bk.6.11 and ही चित्रं लक्ष्मणेनोचे Bk.14.39; (often repeated in theatrical language in this sense).

Fatigue, despondency or sorrow.

Reason (cf. हि).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ही ind. (an exclamation of surprise or astonishment or horror or sorrow or hilarity or satisfaction , usually translatable by) ah! oh! alas l etc.

ही ind. (also said to be so used in giving a reason or cause , and translatable by) therefore , so , because , for(See. 2. हि)etc.

ही ind. (it is sometimes repeated See. हीही) Hariv. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=ही&oldid=273156" इत्यस्माद् प्रतिप्राप्तम्