हीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीक m. N. of a पिशाचMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HĪKA : A Rākṣasa who lived in the river Vipāśā. He was a companion of another Rākṣasa called Bahi and to them, jointly was born a son called Bāhīka. (Karṇa Parva, Chapter 44, Verse 41).


_______________________________
*14th word in right half of page 312 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हीक&oldid=441341" इत्यस्माद् प्रतिप्राप्तम्