हीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीनः, त्रि, (ओ हा क लि त्यागे + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति नत्त्वम् । “घुमा- स्थागापाजहातीति ।” ६ । ४ । ६६ । इति ईत्वम् ।) ऊनः । (यथा, रघुः । १ । ७० “तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”) गर्ह्यः । इत्यमरः । ३ । ३ । १२७ ॥ अधमः । इति जटाधरः ॥ (यथा, मनौ । ३ । १०७ । “आसनावसथौ शय्यामनुव्रज्यामुपासनम् । उत्तमेषूत्तमं कुर्य्यात् हीने हीनं समे समम् ॥”) प्रतिवादिविशेषः । स च पञ्चविधः । यथा, नारदः । “अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥” इति व्यवहारतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीन वि।

उत्सृष्टम्

समानार्थक:त्यक्त,हीन,विधुत,समुज्झित,धूत,उत्सृष्ट

3।1।107।1।2

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

हीन वि।

ऊनः

समानार्थक:हीन,न्यून

3।3।128।1।1

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ। अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

हीन वि।

गर्ह्यः

समानार्थक:हीन,न्यून,वक्तव्य

3।3।128।1।1

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ। अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीन¦ त्रि॰ पर॰ हा--क्त तस्य नः ईत्त्वम्।

१ ऊने

२ निन्द्येअमरः।

३ अधमे त्रि॰। व्यवहारे

४ प्रतिवाद्रिभेदे पु॰जटा॰
“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” नारदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीन¦ mfn. (-नः-ना-नं)
1. Deficient, defective.
2. Blamable, mean, base, vile, bad.
3. Left, abandoned, quitted.
4. Wasted, worn, decayed.
5. Void of, free from.
6. Lower, less. m. (-नः) An insufficient or objectionable witness. E. हा to quit, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीन [hīna], p. p. [हा-क्त तस्य नः ईत्वम्]

Left, abandoned, forsaken &c.; यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः । कुटुम्बात् तस्य तद् द्रव्यमाहरेद्यज्ञसिद्धये ॥ Ms.11.12.

Destitute or deprived of, bereft of, without; (with instr. or in comp.); तया (संतत्या) हीनं विधातर्मां कथं पश्यन्न दूयसे R.1.7; गुणैर्हीना न शोभन्ते निर्गन्धा इव किंशुकाः Subhāṣ.; so द्रव्य˚, मति˚, उत्साह˚ &c.; अन्नहीनो देहद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः । दीक्षितं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः Ms.11.4 (v. l.)

Excluded, shut out from (with abl.).

Decayed, wasted.

Deficient, defective; हीनातिरिक्तगात्रो वा तमप्यपनयेत्ततः Ms.3.242.

Subtracted.

Less, lower; हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरु- संनिधौ Ms.2.194; हीना हीनान् प्रसूयन्ते 1.31.

Low, base, mean, vile.

Defeated (in a low-suit).

Lost, strayed from (a caravan).

नः A defective witness.

A faulty respondent; (Nārada enumarates five kinds: अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥).

Substraction. -ना A female mouse; cf. दीना. -नम् Deficiency, want. -Comp. -अङ्ग a. deficient in a limb, crippled, maimed, defective; हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् । भर्तुः स्यात् सा विनाशाय स्वशीलनिधनाय च ॥ Pt.5.95; Ms.4.141; Y. 1.222. (-गी) a small ant. -कर्मन्, -क्रिय a. neglecting the customary religious rites; Ms.3.7. -कुल, -ज a. baseborn, of low family. -क्रतु a. one who neglects his sacrifice; Ms.11.12. -जाति a.

of a low caste.

excommunicated, outcaste, degraded; हीनजातिस्त्रियं मोहादुद्बहन्तो द्विजातयः । कुलान्येव नयन्त्याशु संसतानानि शूद्रताम् ॥ Ms.3.15. -पक्ष a. unprotected. -प्रतिज्ञा a. faithless.-यानम् N. of the earliest systems of Buddhist doctrine.-योनिः f. low birth or origin. -रोमन् a. bald. -वर्ण a.

of low caste.

of inferior rank. -वादः a defective statement, contradictory evidence, prevarication. -वादिन्a.

making a defective statement.

prevaricating.

dumb, speechless.

cast in law, defeated. -सख्यम् associating with low persons. -सामन्तः a deposed king; Śukra.1.189. -सन्धिः an agreement made by an inferior king. -सेवा attendance on base persons.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीन mfn. left , abandoned , forsaken RV.

हीन mfn. left behind , excluded or shut out from , lower or weaker than , inferior to( abl. ) Mn. MBh. etc.

हीन mfn. left out , wanting , omitted MBh.

हीन mfn. defeated or worsted (in a lawsuit) Ya1jn5.

हीन mfn. deficient , defective , faulty , insufficient , short , incomplete , poor , little , low , vile , bad , base , mean S3Br. etc.

हीन mfn. bereft or deprived of , free from , devoid or destitute of , without( instr. abl. loc. acc. , or comp. ; प्रा-णैर्हीनः, " bereft of breath or life " ; मन्त्राद्or मन्त्रतो ह्, " devoid of sacred knowledge ") Mun2d2Up. Ka1tyS3r. Mn. MBh. etc.

हीन mfn. lost or strayed from (a caravan) Pa1n2. i , 4 , 23 Ka1s3.

हीन mfn. brought low , broken down in circumstances S3rS.

हीन m. a faulty or defective witness (of five kinds , viz. अन्य-वादिन्, क्रिया-द्वेषिन्, नो-पस्थायिन्, निर्-उत्तर, आहूस-प्रपला-यिन्) Ya1jn5. Sch.

हीन m. subtraction (= = व्यवकलन) MW.

हीन m. Mesua Ferrea L.

हीन n. deficiency , want , absence( वेला-हीने" before the right time " , " unseasonably ") VarBr2S. Ya1jn5.

हीन etc. See. p. 1296 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(अहीन)--a son of Sahadeva and father of Jayasena. भा. IX. १७. १७.

"https://sa.wiktionary.org/w/index.php?title=हीन&oldid=506413" इत्यस्माद् प्रतिप्राप्तम्