हीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरम्, क्ली, (हरति मार्द्दवमिति । हृ + अच् । पृषोदरादित्वात् सुआधुः । यद्वा, ही विस्मयं रातीति । रा + कः ।) वज्जम् । इति राज- निर्घण्टः ॥ (यथा, रसेन्द्रसारसंग्रहे । “हीरं सुवर्णं सुमृतञ्च तार- मेषां समं तीक्ष्णरजश्चतुर्णाम् ॥”)

हीरः, पुं, (हरति सर्व्वं प्रलये इति । हृ + अच् । पृषोदरादित्वात् ईत्वम् ।) शिवः । वज्रम् । इति मेदिनी ॥ सर्पः । इति हेम- चन्द्रः ॥ हारः । इति जटाधरः ॥ सिंहः । इति केचित् ॥ श्रीहर्षपिता । यथा, -- “श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गो- ज्ज्वलः ॥” इति नैषधे २ सर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीर¦ न॰ हृ--क नि॰।

१ वज्रे

२ हीरके च।

२ शिवे

३ सर्पे पु॰हेमच॰

४ हारे

५ सिंहे च पु॰

६ लक्ष्म्यां

७ तैलाम्बुकेस्त्री मेदि॰।

८ पिपीलिकायां हेमच॰

९ काश्मीर्य्याञ्च स्त्रीराजनि॰ स्वार्थे क। हीरक (हीरा) मणिभेदे शब्दर॰। वज्रशब्दे

८४

४१ पृ॰ दृश्यम्। [Page5432-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीर¦ m. (-रः)
1. S4IVA.
2. A snake.
3. A necklace.
4. A lion.
5. Name of the father of SRIHARSHA, the author of Naishadha-Ka4vyam. n. (-रं)
1. A diamond.
2. INDRA'S thundorbolt. f. (-रा)
1. The goddess LAKSHMI
4.
2. A cockroach.
3. An ant. E. हृ to take, क aff., and ईरु substituted for the radical finals.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरः [hīrḥ], [हृ-क नि]

A snake.

A necklace.

A lion.

N. of the father of Srīharṣa, the author of the Naishadha-charita.

N. of Śiva. -रः, -रम् The thunderbolt of Indra.

A diamond; (occurring in the concluding stanza of each canto of नैषधचरित). -Comp. -अङ्गः the thunder-bolt of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीर m. a diamond L.

हीर m. a thunderbolt L.

हीर m. a serpent L.

हीर m. a lion L.

हीर m. a string of pearls (connected with 1. हार) L.

हीर m. N. of शिवL.

हीर m. of the father of हर्षVa1s. , Introd.

हीर mn. a diamond L.

हीर mn. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=हीर&oldid=506415" इत्यस्माद् प्रतिप्राप्तम्