हीरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरः, पुं, (हरति सर्व्वं प्रलये इति । हृ + अच् । पृषोदरादित्वात् ईत्वम् ।) शिवः । वज्रम् । इति मेदिनी ॥ सर्पः । इति हेम- चन्द्रः ॥ हारः । इति जटाधरः ॥ सिंहः । इति केचित् ॥ श्रीहर्षपिता । यथा, -- “श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गो- ज्ज्वलः ॥” इति नैषधे २ सर्गः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरः [hīrḥ], [हृ-क नि]

A snake.

A necklace.

A lion.

N. of the father of Srīharṣa, the author of the Naishadha-charita.

N. of Śiva. -रः, -रम् The thunderbolt of Indra.

A diamond; (occurring in the concluding stanza of each canto of नैषधचरित). -Comp. -अङ्गः the thunder-bolt of Indra.

"https://sa.wiktionary.org/w/index.php?title=हीरः&oldid=273378" इत्यस्माद् प्रतिप्राप्तम्