हु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हु, लि होमे । अदने । इति कविकल्पद्रुमः ॥ (जु०-पर०-सक०-अनिट् ।) होमो देवता- सम्प्रदानकवह्न्यधिकरणकवस्तुत्यागः । लि, जुहोति घृतमग्नौ कृष्णाय होता । प्रक्षेपे- ऽप्ययम् । “चिराय सन्तर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ।” इति रघुः । “जटाधरः सन् जुहुधीह पावकम् ।” इति किराते प्रीणनार्थोऽपि । इति दुर्गादासः ॥

हुम्, व्य, (हूयते इति । हु + बाहुलकात् मः ।) स्मृतिः । अपाकृतिः । अर्थप्रश्नः । अभ्यनुज्ञा । इति मेदिनी ॥ तर्के वितर्के हू~ शब्दो दीर्घादि- ह्रखादिरपीति केचित् । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हु¦ हीमे अदने च जु॰ प॰ सक॰ अनिट्। जुहोति अहौषीत्जहाव। प्रीणने च।
“जुहुधीह पावकम्” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हु¦ r. 3rd cl. (जुहोति)
1. To sacrifice, to offer in oblation, (sometimes with the accusative of the deity honoured.)
2. To eat.
3. To take.
4. To please or satisfy.
5. To throw or cast.

हु(हू)ङ्कार¦ m. (-रः) Uttering a menacing sound, roaring, bellowing. E. हुन, and कार making; also similar compounds, as हुङ्कृति, हुङ्कृत, &c. [Page835-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हु [hu], 3 P. (जुहोति, हुतः; pass. हूयते; caus. हावयतिते; desid. जुहूषति)

To offer or present (as oblation to fire); make an offering to or in honour of a deity (with acc.); sacrifice; यो मन्त्रपूतां तनुमप्यहौषीत् R.13.45; जटाधरः सन् जुहूधीह पावकम् Ki.1.44; हविर्जुहुधि पावकम् Bk. 2.11; Ms.3.87; Y.1.99.

To perform a sacrifice.

To eat.

हुम् [hum], ind. A particle (originally an imitative sound) expressing

Remembrance or recollection; हुं ज्ञातम् or रामो नाम बभूव हुं तदबला सीतेति हुम्.

Doubt; चैत्रो हुं मैत्रो हुम्.

Assent; U.5.35.

Anger.

Aversion.

Reproach.

Interrogation. (In spells and incantations हुम् is often found used with dat.; e. g. ओं कवचाय हुम्) (हुंकृ means 'to utter the sound hum', 'to roar, grunt, bellow', as in अनुहुंकृ 'to roar in return'; अनुहुं- कुरुते घनध्वनिं न हि गोमात्युरुतानि केसरी Śi.16.25.). -Comp. -कारः, -कृतिः f.

uttering the sound 'hum'; पृष्टा पुनः पुनः कान्ता हुंकारैरेव भाषते.

a menacing sound, sound of defiance; क्षतहुंकारशंसिनः Ku.2.26; हुंकारेणेव धनुषः स हि विघ्नानपोहति Ś.3.1; R.7.58; Ku.5.54.

roaring, bellowing in general.

the grunting of a boar.

the twang of a bow.

कृतम् an incantation.

the grunt of a wild boar.

the roar of thunder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हु cl.3 P. ( Dha1tup. xxv , 1 ) झोति(Ved. and ep. also A1. जुहुते3. pl. pr. जुह्3. pl. pr. जुह्वति, तेRV. etc. Page1301,1 ; 2. sg. Impv. जुहुधिBr. etc. ; होषिRV. ; p. P. जुह्वत्; A1. जुह्वान[also with pass. sense] ; 3. pl. impf. अजुहवुःib. ; pf. P. जुहाव, जुहुवुःMBh. ; A1. जुहुवेR. ; जुह्वे, जुहुरेRV. ; जुह्विरेBr. ; जुहवां-चकारib. Up. ; जुहवाम्-आसVop. ; aor. अहौषीत्Br. etc. ; Prec. हूयात्Gr. ; fut. होताib. ; होष्यति, तेAV. etc. ; Cond. अहोष्यत्Br. ; inf. होतुम्, तोस्, तवै, and ind.p. हुत्वाib. etc. ), to sacrifice( esp. pour butter into the fire) , offer or present an oblation( acc. or gen. )to( dat. )or in( loc. ) , sacrifice to , worship or honour( acc. )with( instr. ) RV. etc. ; to sprinkle on( loc. ) Ya1jn5. ; to eat Vop. : Pass. हूयते( aor. अहावि) , to be offered or sacrificed RV. etc. etc. : Caus. हावयति( aor. अजूहवत्) , to cause to sacrifice or to be sacrificed or to be honoured with sacrifice Gr2S3rS. etc. : Desid. जुहूषति, to wish to sacrifice MBh. R. : Intens. जोहवीति( impf. अजोहवीत्or अजुहवीत्BhP. ) , जोहूयते, जोहोति( Gr. ) , to offer oblations repeatedly or abundantly.[ cf. Gk. ? in ?(for ?) , ? , ? ; Lat. fu1tis , " water-pot. "]

हु ind. an exclamation in हुं हु, हूं हुetc. Sarasv.

"https://sa.wiktionary.org/w/index.php?title=हु&oldid=273441" इत्यस्माद् प्रतिप्राप्तम्