हुड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड, इ ङ संहे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इ, हुण्ड्यते । ङ, हुण्डते धनं लोकः । राशीकरोतीत्यर्थः । इति दुर्गा- दासः ॥

हुड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ऋ, अजुहोडत् । ङ, होडते । इति दुर्गादासः ॥

हुड, शि मग्ने । संहे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-मग्ने अक०-संहे सक०-सेट् ।) शि, हुडति अहुडीत् जुहोड । मग्नमिह मज्जनम् । इति दुर्गादासः ॥

हुडः, पुं, (हुडतीति । हुड + कः ।) मेषः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥ चौरादिनिवार- णार्थभूमिनिहितलौहमयतीक्ष्णशङ्कुविशेषः ॥ तस्य नामान्तरं गुडः । पा~जिकाटा इति भाषा । लगुडः । इति महाभारतम् ॥ सैन्या- श्रयस्थानम् । वुरुज् इति भाषा । रथोपरि विण्मूत्रत्यागशृङ्गम् । यथा, -- “पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥” इति महाभारते वनपर्ब्बणि सौभवघे १५ अध्यायः ॥ पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः । हुडा- स्तदाश्रयस्थानानि । भाषायां वरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्सर्ज्जनशृङ्गाणि हुडा इत्याहुः । उदाहरन्ति च । “कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः । विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यते ॥” इति ॥ यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि । महान्ति कामानसंज्ञानि क्षुद्राणि सीसगुलि- कोत्क्षेपणानि बन्दुकसंज्ञानि । खनकाः सुरङ्ग- द्वारा गुप्तमार्गकर्त्तारः । इति तट्टीकायां नील- कण्ठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड¦ राशीकरणे सक॰ मज्जने संघाते च अक॰ तु॰ कु॰ प॰सेट्। हुडति अहुडीत् जुहोड ऋदित् चङि न ह्रस्वः।

हुड¦ राशीकरणे भ्वा॰ आ॰ सक॰ सेट् इदित्। हुण्डतेअहुण्डिष्ट।

हुड¦ गतौ भ्वा॰ आ॰ सक॰ सेट् ऋदित् चङि न ह्रस्वः होडते अहोडिष्ट।

हुड¦ पु॰ हुड--क।

१ मेघे हेमच॰। चौरनिवारणार्थं भूमौनिखाते

२ लौहकीलके च

३ सेनाश्रयस्थाने

४ रघोपरिविण्मूत्रत्यागार्थस्थानशृङ्गे च
“पुरी समन्ताद्विहितामपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनकातथा” भा॰ व॰

१५ अ॰।
“चक्राणि योधगणाः हुडा-स्तदाश्रमस्थानानि भाषायां (वुरुज) संज्ञानि। अन्थे तुविण्मूत्रोत्सर्जनस्थानशृङ्गाणि हुडा इत्याहुः। उदा-हरन्ति च।
“कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरि-मिः विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यतः इति” नीलक॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड¦ m. (-डः)
1. A ram.
2. An iron club.
3. An iron stake for keeping out thieves. E. हुड् to collect, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुडः [huḍḥ], 1 A ram.

An iron stake for keeping out thieves.

A kind of fence.

An iron club.

A kind of bulwark or fence.

A place for voiding excrement on a chariot.

A cloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड m. a ram L. VarBr2S. ( v.l. )

हुड m. a partic. implement of war MBh.

हुड m. a bar or iron rod for keeping out thieves MW.

हुड m. ( accord. to some) a place for voiding excrement ib.

"https://sa.wiktionary.org/w/index.php?title=हुड&oldid=273501" इत्यस्माद् प्रतिप्राप्तम्