हुडुक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुडुक्कः, पुं, (हुडुक् इति शब्देन कायति शब्दा- यते इति । कै + कः ।) वाद्यभेदः । दात्यूह- पक्षी । मदमत्तः । इति मेदिनी ॥ दण्डकः । हुड्का इति भाषा । इति शब्दरत्नावली ॥ तत्र हड्ड क इति च पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुडुक्क¦ पु॰ कु॰ हुड--बा॰ उक्क।

१ वाद्यभेदे

२ दात्यूहखगे

३ मद-मत्ते मेदि॰ (हुडका) इति ख्याते

४ कपाटदण्डे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुडुक्क¦ m. (-क्कः)
1. A gallinule.
2. A drunken man.
3. A small hour- glass-shaped drum.
4. A stick or staff, one bound with iron.
5. The bolt or bar of a door.
6. A kind of bird, “दात्यूह”। E. हुडुक् an imitative sound, कै to utter, aff. क; or हुड्, उक्क aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुडुक्क m. a kind of rattle or small drum L.

हुडुक्क m. a kind of bird in rut (Gallinula Madraspatana = दात्यूह) L.

हुडुक्क m. a drunken man L.

हुडुक्क m. a stick or staff bound with iron L.

हुडुक्क m. the bar or bolt of a door L.

"https://sa.wiktionary.org/w/index.php?title=हुडुक्क&oldid=273519" इत्यस्माद् प्रतिप्राप्तम्