हुड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड्¦ r. 6th cl. (हुडति) To heap together, to collect or accumulate. (ऋ) हुडृ r. 1st cl. (होडते) To go or move. (इ) हुडि r. 1st cl. (हुण्डते)
1. To heap, &c.
2. To accept, to agree, to assent.
3. To take.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड् [huḍ], I. 1 P. (होडति) To go. -II. 6 P. (हुडति)

To collect.

To dive, sink.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुड् cl.6 P. हुडति, to collect , accumulate (= हुण्ड्) Dha1tup. xxviii , 102 ; to dive , sink , be submerged ib. ; cl.1 P. होडति, to go (= होड्, हूड्) ib. ix , 70.

"https://sa.wiktionary.org/w/index.php?title=हुड्&oldid=273549" इत्यस्माद् प्रतिप्राप्तम्