हुण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुण्डः, पुं, व्याघ्रः । ग्राम्यशूकरः । मूर्खः । राक्षसः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुण्ड¦ पुंस्त्री॰ हुडि--अच्।

१ व्याघ्रे

२ ग्राम्यशूकरे

३ राक्षसे चस्त्रियां ङीष्।

४ मूर्खे ब्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुण्ड¦ m. (-ण्डः)
1. A tiger.
2. A village-hog.
3. A blockhead.
4. An imp, a goblin.
5. A ram. E. हुडि to collect, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुण्डः [huṇḍḥ], 1 A tiger.

A ram.

A blockhead.

A village-hog.

A demon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुण्ड m. a ram(See. हुड) Ka1s3i1Kh.

हुण्ड m. a tiger L.

हुण्ड m. a village hog L.

हुण्ड m. a blockhead L.

हुण्ड m. a राक्षसL.

हुण्ड m. (prob.) an ear (of corn) Sin6ha7s.

हुण्ड m. ( pl. )N. of a people( v.l. पौण्ड्र) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Huṇḍa : m. (pl.): Name of a people.

On the second day of the war, Huṇḍas were among those who, led by Yudhiṣṭhira, stood at the back of the Krauñcāruṇavyūha (6. 46. 39-40) of Pāṇḍavas (huṇḍaiś ca …pṛṣṭham āsīd yudhiṣṭhiraḥ) 6. 46. 47.


_______________________________
*1st word in left half of page p932_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Huṇḍa : m. (pl.): Name of a people.

On the second day of the war, Huṇḍas were among those who, led by Yudhiṣṭhira, stood at the back of the Krauñcāruṇavyūha (6. 46. 39-40) of Pāṇḍavas (huṇḍaiś ca …pṛṣṭham āsīd yudhiṣṭhiraḥ) 6. 46. 47.


_______________________________
*1st word in left half of page p932_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हुण्ड&oldid=506417" इत्यस्माद् प्रतिप्राप्तम्