हुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतम्, त्रि, (हु + क्तः ।) अग्नौ प्रक्षिप्तं घृतादि । तत्पर्य्यायः । वषट्कृतम् २ । इत्यमरः ॥ (यथा, गीतायाम् । ९ । १६ । “अहमग्निरहं हुतम् ॥” तर्पितम् । यथा, रघुः । २ । ७१ । “प्रदक्षिणीकृत्य हुतं हुताश- मंनन्तरं भर्तुररुन्धतीञ्च ॥”) होमे, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत वि।

अग्नावर्पितम्

समानार्थक:हुत,वषट्कृत

2।7।27।1।3

सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्. दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत¦ त्रि॰ हु--क्त। देवाद्देशेन मन्त्रद्वाराऽग्नौ प्रक्षिप्ते घृतादौ अमरः। भावे क्त।

२ होमे न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत¦ mfn. (-तः-ता-तं) Offered with fire, burnt as an oblation. f. (-ता)
1. Sacrificed.
2. One to whom an oblation is offered. n. (-तं) An oblation. m. (-तः) S4IVA. E. हु to sacrifice, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत [huta], p. p. [हु-क्त]

Offered as an oblation to fire, burnt as a sacrificial offering; हुतं च दत्तं च तथैव तिष्ठति Karṇabhāra 1.22.

One to whom an oblation is offered; Ś.4; R.2.71. -तः N. of Śiva.

तम् An oblation, offering.

An Oblation to fire; द्वे देवानभाजय- दिति हुतं च प्रहुतं च Bṛi. Up.1.5.2; Bg.9.16. -Comp. -अग्निः a. who has made an oblation to fire; हुताग्निर्बाह्मणां- श्चार्च्य प्रविशेत् स शुभां सभाम् Ms.7.145; यथाविधिहुताग्नीनाम् R.1.6. (-m.) a sacrificial fire.

अशः fire.

N. of the number 'three'.

Plumbago Ceylanica (Mar. चित्रक).

अशनः fire; समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य Ku.3.21; R.4.1.

N. of Śiva.

the Chitraka tree. ˚सहायः an epithet of Śiva. -अशनी the full-moon day in the month of Phālguna (होलिका).-आशः fire; प्रदक्षिणीकृत्य हुतं हुताशम् R. 2.71. -जातवेदस्a. one who has made an oblation to fire. -भुज् m. fire; शक्यो वारयितुं जलेन हुतभुक् Bh.2.11; नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा V.1.7; U.5.9. ˚प्रिया Svāhā, the wife of Agni. -वहः fire; जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव Ś.5. 1; शीतांशुस्तपनो हितो हुतवहः Gīt.9; Me.45; Ṛs.1.27.-होमः a Brāhmaṇa who has offered oblations to fire; आश्रमादाश्रमं ग़त्वा हुतहोमो जितेन्द्रियः Ms.6.34. (-मम्) a burnt offering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत mfn. offered in fire , poured out (as clarified butter) , burnt (as an oblation) , sacrificed AV. etc.

हुत mfn. sacrificed to , one to whom an oblation is offered RV. vi , 50 , 15 (if not for हूत[See. v , 5 ] , as sometimes in अभि-, आ-, सम्-आ-हुत, qq. vv.) MBh. R. etc.

हुत m. N. of शिवMBh.

हुत n. an oblation , offering , sacrifice AV. etc. etc.

हुत (for हूत?).See. p. 1301 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of द्वयामुष्यायन gotra. M. १९६. ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HUTA(Ṁ) : One of the five great yajñas. (See Pra- hutam).


_______________________________
*5th word in left half of page 316 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुत न.
(हु + क्त) सात पाक संस्थाओं में एक का नाम, बौ.श्रौ.सू. 42.4, अगिन् में डाला गया।

"https://sa.wiktionary.org/w/index.php?title=हुत&oldid=481157" इत्यस्माद् प्रतिप्राप्तम्