हुतभुज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतभुक्, [ज्] पुं, (हुतं भुङ्क्ते इति । भुज् + क्विप् ।) अग्निः । (यथा, भागवते । ३ । १६ । ८ । “नाहं तथाद्मि यजमानहविर्विताने श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”) चित्रकवृक्षः । इत्यमरः । १ । १ । ५८ ॥ (यथा, सुश्रुते । ६ । ५३ । “पाठाविडव्योषविडङ्गसिन्धु- त्रिकण्टरास्नाहुतभुग्बलाभिः ॥” महादेवः । इति महाभारतम् । १३ । १७ । ८१ ॥ विष्णुः । इति च तत्रैव । १३ । १४९ । १०८ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतभुज् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।55।2।2

रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतभुज्¦ पु॰ हुतं मन्त्रेण प्रक्षिप्तं घृतादि भुङ्क्ते भुज-क्विप्।

१ अग्नौ

२ चित्रकवृक्षे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतभुज्¦ m. (-भुक्) AGNI or fire. E. हुत an oblation, भुज् to eat, क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतभुज्/ हुत--भुज् m. " oblation-eater " , fire Ka1v. Sus3r. etc. (763454 भुक्-प्रियाf. " अग्नि's wife " L. ; 763454.1 भुग्-दिश्f. " अग्नि's quarter " i.e. the south-east VarYogay. )

हुतभुज्/ हुत--भुज् m. Plumbago Ceylanica Sus3r.

हुतभुज्/ हुत--भुज् m. N. of a partic. star (? Tauri) Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=हुतभुज्&oldid=506418" इत्यस्माद् प्रतिप्राप्तम्