हुतवह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतवहः, पुं, (वहतीति । वह + अच् । हुतस्य वहः ।) अग्निः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । २२४ । ५८ । “एतच्छ्रुत्त्वा हुतवहात् भगवान् सर्व्वलोककृत् । हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतवह¦ पु॰ हुतं घृतादिकं वहति प्रापयति देवान् प्रीत्यर्थम्वह--अच।

१ अग्नौ हेमच॰

२ चित्रकवृक्षे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतवह¦ m. (-हः) AGNI or fire. E. हुत an oblation, and वह who carries.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुतवह/ हुत--वह m. ( ifc. f( आ). )" -obloblation-bearer " , अग्निor fire MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=हुतवह&oldid=506419" इत्यस्माद् प्रतिप्राप्तम्