हुर्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हुर्छ् (or हूर्छ्, prob. connected with ह्वृ) cl.1 P. ( Dha1tup. vii , 31 ) हूर्छति( pf. जुहूर्छfut. हूर्छिताetc. Gr. ) , to go crookedly , creep stealthily , totter , fall; to fall off from( abl. ) MaitrS. Ka1t2h. : Caus. हूर्छयति, to cause to fall from( abl. ) Ka1t2h.

"https://sa.wiktionary.org/w/index.php?title=हुर्छ्&oldid=273794" इत्यस्माद् प्रतिप्राप्तम्