हू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हू, व्य, (ह्वे + डूः । निपातनम् ।) आह्वानम् । अवज्ञा । अहङ्व्यरः । शोकः । इति केचित् ॥

हूम्, व्य, हूयते इति । बाहुलकात् मः । प्रश्नः । वितर्कः । इत्यमरः । ३ । ४ । १८ ॥ सन्मतिः । क्रोधः । भयम् । निन्दा । अवज्ञा । इत्यमर- टीकायां नारायणचक्रवर्त्ती ॥ वितर्के हूं चैत्रोऽपि पण्डितः । प्रश्ने हूं को लङ्काधिपतिः । अनुमतौ च हूं कृतं हूम् । भये च हूं न गन्तव्यम् । इत्यमरटीकायां भरतः ॥ अन्यत् हु~शब्दे द्रष्टव्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हू¦ Ind. An interjection of calling, of contempt, of pride, and of grief or weeping.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हू [hū], ind.

An interjection of calling.

Of contempt.

Of pride.

Of grief (oh! ah! alas &c.).

हूम् [hūm], &c. See हुम्; (a particle expressing anger); ... डूं मातर्, दैवतानि धिक् Bk.6.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हू weak form of ह्वे, p.1308.

हू mfn. calling , invoking(See. इन्द्र-, देव-, पितृ-हूetc. )

हू ind. an exclamation of contempt , grief etc. ( हू हू, the yelling of a jackal VarBr2S. )

"https://sa.wiktionary.org/w/index.php?title=हू&oldid=273878" इत्यस्माद् प्रतिप्राप्तम्