हूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूतम्, त्रि, (ह्वे + क्त ।) आहूतम् । आह्वानी- कृतम् । ह्वे ञ धातोः क्तप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूत¦ त्रि॰ ह्वे--क्त संप्रसारणम्। आहूते कृताह्लाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूत¦ mfn. (-तः-ता-तं) Called, summoned, invited, invoked. E. ह्वेञ् to call, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूत [hūta], p. p. [ह्वे-क्त संप्रसारणम्]

Called, summoned, invited &c.; see ह्वे.

हूतम् [hūtam], The act of calling; P.VIII.2.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूत हूतिSee. ह्वे, p.1308.

हूत mfn. called , summoned , invited RV. Prab.

हूत n. the act of calling Pa1n2. 8-2 , 84.

"https://sa.wiktionary.org/w/index.php?title=हूत&oldid=273902" इत्यस्माद् प्रतिप्राप्तम्