हूतवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूतवत्/ हूत--वत् mfn. containing the word हूतS3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूतवत् वि.
(ह्वे + क्त = हूत + मतुप्) ‘आह्वान’ के सन्दर्भ से युक्त (पुरोनुवाक्यायें), उदा. एह्यू षु ब्रवाणि----’ एवं इमं यज्ञम्-------’, मै.सं. 4.12.1; मा.श्रौ.सू. 5.1.8.15 दो आज्यभागों के लिए।

"https://sa.wiktionary.org/w/index.php?title=हूतवत्&oldid=481158" इत्यस्माद् प्रतिप्राप्तम्