हूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूतिः, स्त्री, (ह्वे + क्तिन् + सम्प्रसारणम् ।) आह्वानम् । इत्यमरः १ । ६ । ८ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूति स्त्री।

आह्वानम्

समानार्थक:हूति,आकारणा,आह्वान,हव,हूति,क्रन्दन

1।6।8।2।1

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

 : हुकर्तृकाह्वानम्

पदार्थ-विभागः : , गुणः, शब्दः

हूति स्त्री।

आह्वानम्

समानार्थक:हूति,आकारणा,आह्वान,हव,हूति,क्रन्दन

3।2।8।2।6

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

 : हुकर्तृकाह्वानम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूति¦ स्त्री ह्वे--क्तिन् संप्रसारणम्। आह्वाने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूति¦ f. (-तिः)
1. Calling, inviting.
2. Calling to in definace, challenging. E. ह्वेञ् to call, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूतिः [hūtiḥ], f. [ह्वे-क्तिन् संप्रसारणम्]

Calling, inviting.

Challenging.

A name; as in हरिहेतिहूति q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूति f. calling

हूति f. invocation etc.

"https://sa.wiktionary.org/w/index.php?title=हूति&oldid=273911" इत्यस्माद् प्रतिप्राप्तम्