हून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूनः, पुं, (ह्वे + नक् सम्प्रसारणञ्च ।) म्लेच्छ- जातिविशेषः । यथा, -- “स्वपाकश्च तुरुष्कस्तु हूनो यवन इत्यपि । लोकवाह्यस्तु यो वाजिगवाश्याचारवर्ज्जितः । म्लेच्छः किरातशवरपुलिन्दाद्यास्तु तद्भिदा ॥” इति जटाधरः ॥ मादराजदेशीयस्वर्णमुद्राविशेषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हून¦ पु॰ ह्वे--नक् सम्प्रसारणं च।

१ म्लेच्छजातिभेदे

२ तद्-वासस्थानभेदे च
“हूनवङ्गखसेष्वेव गान्यदेशे कदाचन” ज्यी॰।

३ तत्र प्रचलिते स्वर्णमुद्राभेदे इत्यन्ये।
“श्वपाकश्च तुरष्कस्तु हूनो यवन इत्यपि। लोकवाह्य{??}यो वाजिगवाश्याचारवर्जितः। म्लेच्छः किरात शबरपुलिन्दाद्यास्तु तद्भिदा” जटाध॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हून m. (often incorrectly for हूण)a kind of gold coin current in the kingdom of माद्र(commonly called a Pagoda and worth about 8 shillings) MW.

"https://sa.wiktionary.org/w/index.php?title=हून&oldid=273916" इत्यस्माद् प्रतिप्राप्तम्