हूहू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूहूः, पुं, (आह्वयतीति । ह्वे स्पर्द्धायाम् । क्विप् । सम्प्रसारणम् । आभीक्ष्ण्ये द्वित्वं निपातनात् ह्रस्वः । पक्षे तु न ।) गन्धर्व्वविशेषः । इति शब्दरत्नावली ॥ (यथा, भागवते । ८ । ४ । ३ । “योऽसौ ग्राहः स वै सद्यः परमाश्चर्य्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्व्वसत्तमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूहू पुं।

हूहूनामदेवगायकः

समानार्थक:हूहू

1।1।52।4।2

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हूहू See. हुहुand 3. हू, p.1301.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva in Brahmaloka who entertains ब्रह्मा with music; फलकम्:F1: Vi. IV. 1. ६८.फलकम्:/F cursed by sage Devala to become a cro- codile; caught hold of Gajendra and was released from his curse; फलकम्:F2: भा. X. ५२. १५[4]; VIII. 4. 3-5.फलकम्:/F with the sun in the months of शुचि and शुक्र. फलकम्:F3: Ib. XII. ११. ३६; Br. II. २३. 7; III. 7. 8; वा. ६९. ४६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HŪHŪ : A Gandharva, son of Kaśyapaprajāpati by Pradhā.

(1) He was present at the birthday celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 59).

(2) Hūhū was among the Gandharvas who welcomed Arjuna in Devaloka. (Vana Parva, Chapter 48, Verse 14).

(3) Hūhū lives in Indrasabhā.

(4) Once he was turned into an alligator on account of the curse of Devala. (See under Indradyumna).


_______________________________
*1st word in left half of page 316 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हूहू&oldid=441360" इत्यस्माद् प्रतिप्राप्तम्