हृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृति¦ f. (-तिः)
1. Seizure.
2. Robbing.
3. Destruction. E. हृ to take, क्तिन् aff.; also ह्रिति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृतिः [hṛtiḥ], f.

Seizure.

Robbing, spoliation.

Destruction.

(In astr.) A portion of a particular side of a triangle on the celestial globe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृति f. taking away , seizure , robbery VarBr2S.

हृति f. undoing destruction (as opp. to कृति) Vop.

हृति f. (in astron. ) a portion or division (of a partic. side of a triangle on the celestial globe) Gan2it.

"https://sa.wiktionary.org/w/index.php?title=हृति&oldid=274087" इत्यस्माद् प्रतिप्राप्तम्