हृदयङ्गम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयङ्गमम्, क्ली, (हृदयं गच्छतीति । गम + खच् । मुम् च ।) युक्तियुक्तवाक्यम् । इति भरतः ॥ तत्पर्य्यायः । सङ्गतम् २ । इत्यमरः । १ । ६ । १८ ॥ (मनोहरे, त्रि । यथा, कुमारे । २ । १६ । “इति तेभ्यः स्तुस्तीः श्रुत्वा यथार्था हृदयङ्गमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥” “हृदयङ्गमाः मनोहराः ।” इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयङ्गम नपुं।

युक्त्यामिलितवचनम्

समानार्थक:सङ्गत,हृदयङ्गम

1।6।18।2।3

रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका। अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयङ्गम¦ त्रि॰ हृदयं गच्छति गम--ख मुम् च।

१ युक्तियुक्ते

२ मनोहरे त्रि॰ अमरः
“हृदयङ्गममूर्त्तिस्त्वम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयङ्गम¦ mfn. (-मः-मा-मं)
1. Apposite and proper, (as speech.)
2. Affect- ing, touching, thrilling.
3. Dear, beloved.
4. Pleasing. E. हृदय the heart, गम् to go, खश् aff., मुम् augment.

"https://sa.wiktionary.org/w/index.php?title=हृदयङ्गम&oldid=274229" इत्यस्माद् प्रतिप्राप्तम्