हृदयशूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयशूल/ हृदय--शूल m. a spit for roasting the heart of a victim (also applied to the act of roasting Page1303,1 ; 763812 ला-न्तm. " the end of the act of roasting " ; mfn. " ending with it ") TS. S3Br. Gr2S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयशूल पु.
वह शूल (काँटा), जिससे पशु को पकाते समय उसका हृदय पकड़ा जाता है। इसे पशुयाग के अवभृथ में गीले एवं सूखे की सन्धि पर अवस्थित किया जाता है; द्रष्टव्य - शूल; शां.श्रौ.सू. 8.12.11; श्रौ.प.नि. 121.2०।

"https://sa.wiktionary.org/w/index.php?title=हृदयशूल&oldid=481160" इत्यस्माद् प्रतिप्राप्तम्