हृद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्, [द्] क्ली, (हरति ह्रियते वेति । हृ + “वृह्रोः षुक् दुक् चेति ।” उणा ०४ । १०० । इतिबाहुल- कात् केवलादपि दुक ।) हृदयम् । तत्पर्य्यायः । “चित्तन्तुं चेतो हृदयं स्वान्तं हृन्मानसं मनः ।” इत्यमरः । १ । ४ । ३१ ॥ (यथा, भावप्रकाशस्य मध्यखण्डे द्बितीये भागे । “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुन्दूकः फुस्फुसश्च कोष्ठ इत्यभिधीयते ॥”)

हृद्, क्ली, (हृ + बाहुलकात् दुक् ।) हृदयम् । मनः । इत्यमरः । २ । ६ । ६४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद् नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।5

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

हृद् नपुं।

हृदयकमलम्

समानार्थक:हृदय,हृद्

2।6।64।2।4

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्¦ n. (-हृत् or हृद्) The heart, the mind, the faculty or seat of thought and feeling. E. हृ to take, aff. क्विप्, and तुक् added; This word has no forms for the first five cases; according to some it is not a separate word but an optional substitute for हृदय |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद् [hṛd], n. (This word has no forms for the first five inflections, and is optionally substituted for हृदय after acc. dual)

The mind, heart; त्यक्तं गृहाद्यपि मया भवताप- शान्त्यै नासीदसौ हृतहृदो मम मायया ते Bhagavaccharaṇa S.15.

The chest, bosom, breast; इमां हृदि व्यायतपातमक्षिणोत् Ku.5.54.

The soul.

The interior or essence of anything. -Comp. -आमयः sickness of heart.-आवर्तः a lock or curl of hair on a horse's chest. -उत्क्लेदः, -उत्क्लेशः nausea. -कम्पः tremor of the heart, palpitation. -ग a. reaching up to the breast (as water, आचमनजल); हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः Ms.2.62.-गत a.

seated in the mind, conceived, designed.

cherished. (-तम्) design, meaning, intent. -ग्रन्थः a heart-sore. -ग्रहः spasm of the heart. -देशः the region of the heart. -द्योतन a. breaking the heart. -द्रवः too quick pulsation. -पिण्डः, -ण्डम् the heart.

रोगः a heart-disease, heartburn.

sorrow, grief, anguish.

love.

the sign Aquarius of the zodiac.

लासः (हृल्लासः) hiccough.

disquietude, grief.

लेखः (हृल्लेखः) knowledge, reasoning; कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः Mb.12.262.27.

heart-ache. -लेखा (हृल्लेखा) grief, anxiety; यदा व्यपेतहृल्लेखं मनो भवति तस्य वै Mb.12.294.31. -वण्टकः the stomach.

शयः the god of love; अहोरूपमहो धाम अहो अस्या नवं वयः । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ Bhāg.8.9.2.

love; हृच्छयेनाभिभू- तात्मा भीमसेनमकामयत् Mb.3.12.95.

soul, conscience (अन्तर्यामी); नूनं तयोरनुमते हृदि हृच्छयचोदितः Mb.12.334.13.-शूलम् an acute pain in the chest. -शोकः heartburn or anguish. -सारः courage; अद्राक्षमहमेतत्ते हृत्सारं महदद्भुतम् Bhāg.7.3.18. -स्तम्भः paralysis of the heart. -स्फोटः breaking of the heart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद् n. (optionally substituted for हृदयin the weak cases i.e. in all except the first five inflexions ; thought to be connected with श्रद्See. )the heart(as the seat of feelings and emotions), soul , mind(as seat of thought and intellectual operations ; हृद्य् अवेदिन्, " having no capacity of knowledge in the heart or mind " , said of animals), breast , chest , stomach , interior(also in older language , " interior of the body ") RV. etc. etc. [ cf. Gk. ? , ? ; Lat. cor (cordis) ; Germ. Herz ; Eng. heart.]

"https://sa.wiktionary.org/w/index.php?title=हृद्&oldid=506428" इत्यस्माद् प्रतिप्राप्तम्