हृद्गत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्गत¦ mfn. (-तः-ता-तं) Conceived, come to mind, designed. E. हृद्, गत gone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्गत/ हृद्--गत mfn. gone to or being in the -hheart MBh. R. etc.

हृद्गत/ हृद्--गत mfn. cherished , dear , pleasant , agreeable ib.

हृद्गत/ हृद्--गत mfn. come to mind , conceived , designed W.

हृद्गत/ हृद्--गत n. design , meaning , intent ib.

"https://sa.wiktionary.org/w/index.php?title=हृद्गत&oldid=274571" इत्यस्माद् प्रतिप्राप्तम्