हृद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्यम्, क्ली, (हृदयस्य प्रियं मनोज्ञत्वात् । हृदय + “हृदयस्य हृल्लेखयदण् लासेषु ।” ६ । ३ । ५० । इति यत् हृदादेशश्च ।) गुडत्वक् । इति शब्द- रत्नावली ॥

हृद्यः, पुं, (हृदय + यत् । हृदादेशः ।) वशकृद्- वेदमन्त्रः । इति मेदिनी ॥

हृद्यः, त्रि, (हृदयस्य प्रियमिति । हृदय + “हृद- यस्य हृल्लेखयदण्लासेषु ।” ६ । ३ । ५० । इति यत् हृदादेशश्च ।) मनोहरः । इत्यमरः । ३ । १ । ५३ ॥ अस्य पर्य्यायः मनोज्ञशब्दे द्रष्टव्यः ॥ हृज्जः । हृद्धितः । हृत्प्रियः । इति मेदिनी ॥ (यथा, मनौ । ३ । २२७ । “भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च ॥ हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्य वि।

स्पष्टवचनम्

समानार्थक:श्राव्य,हृद्य,मनोहारि,विस्पष्ट,प्रकटोदित

1।6।21।3।2

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

हृद्य वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।3

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्य¦ न॰ हृदि स्पृश्यते मनोज्ञत्वात् हद् + यत्।

१ गुडत्वचि(दारचिनि) शब्दर॰।

२ मनोज्ञे त्रि॰ अमरः।

३ वृद्धिना-मोषधौ स्त्री।

४ वशकृन्मन्त्रभेदे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्य¦ mfn. (-द्यः-द्या-द्यं)
1. Dear, beloved cherished, desired.
2. Grateful, pleasant, agreeable.
3. Produced in or from the heart.
4. Affec- tionate, kind. m. (-द्यः) A Mantra of the Ve4das for effecting any one's subjection or fascination. f. (-द्या) Vrid'dhi, a medicinal root, so named. n. (-द्यं) Cassia bark. E. हृद् the heart, यत् aff. [Page836-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्य [hṛdya], a. [हृदि स्पृश्यते मनोज्ञत्वात् हृद्-यत्]

Hearty, cordial, sincere.

Dear to the heart, cherished, dear, desired, beloved; लोकोत्तरा च कृतिराकृतिरार्तहृद्या Bv.1.69.

Agreeable, pleasant; charming; भूम्ना रसानां गहनाः प्रयोगाः सौहार्दहृद्यानि विचेष्टितानि Māl.1.4;8.4; R.11.68.

Affectionate, kind.

Savoury, dainty; रम्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः Bg.17.8.

द्या Red arsenic.

A she-goat.

द्यम् White cumin.

Thick sour milk. -Comp. -गन्धः the Bilva tree. -गन्धा the great-flowered jasmine.

गन्धम् small cumin.

sochal salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्य mf( आ)n. being in the heart , internal , inward , inmost , innermost RV.

हृद्य mf( आ)n. pleasing or dear to the heart , beloved , cherished RV. TBr. BhP.

हृद्य mf( आ)n. grateful , pleasant , charming , lovely Mn. MBh. etc.

हृद्य mf( आ)n. pleasant to the stomach savoury , dainty (as food) ib.

हृद्य mf( आ)n. proceeding from or produced in the heart. L.

हृद्य m. the wood-apple tree L.

हृद्य m. a Vedic मन्त्रemployed to effect the subjection of an enemy or rival L.

हृद्य m. red arsenic L.

हृद्य m. a she-goat L.

हृद्य n. white cumin L.

हृद्य n. the aromatic bark of Laurus Cassia L.

हृद्य n. thick sour milk L.

हृद्य n. intoxicating drink made from honey or the blossoms of Bassia Latifolia L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HṚDYA : A great sage. He lives in the assembly of Indra. (Sabhā Parva, Chapter 7, 13).


_______________________________
*9th word in right half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हृद्य&oldid=441367" इत्यस्माद् प्रतिप्राप्तम्