हृषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषितम्, त्रि, (हृष् + क्त । वा इट् ।) विस्मृतम् । प्रीतम् । प्रहतम् । हृष्टरोम । इति मेदिनी ॥ प्रणतम् । वर्म्मितम् । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषित¦ त्रि॰ हृष--क्त वा॰ इट्।

१ प्रीते

२ विस्मिते

३ प्रहते

४ जातरोमाञ्चे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषित¦ mfn. (-तः-ता-तं)
1. Astonished, surprised.
2. Pleased.
3. Exqui- sitely delighted, having the hair of the body erect with pleasure.
4. Disappointed, deceived.
5. Bent, bowed.
6. Armed, accoutred. E. हृष् to be pleased, or to lie, aff. क्त, with the augment इट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषित [hṛṣita], p. p. [हृष्-क्त वा˚ इट्]

Pleased, delighted, glad, happy, rejoiced, enraptured.

Thrilled; having the hair bristling.

Astonished.

Bent, bowed.

Disappointed.

Fresh.

Armed, accoutred.

Dulled, blunted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषित mfn. cheerful , glad , happy RV. MBh.

हृषित mfn. bristling , erect (as the hair of the body) MBh.

हृषित mfn. not drooping , fresh (as flowers) MBh.

हृषित mfn. dulled , blunted , set on edge(= प्रतिहत) Pat. on Pa1n2. 7-2 , 29

हृषित mfn. surprised , astonished(= विस्मित) ib.

हृषित mfn. bent , bowed(= प्रणत) L.

हृषित mfn. armed , accoutred(= वर्मित) L.

"https://sa.wiktionary.org/w/index.php?title=हृषित&oldid=274740" इत्यस्माद् प्रतिप्राप्तम्