हृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टः, त्रि, (हृष् + क्त । वा इट् ।) प्रीतः । जात- हर्षः । इत्यमरः । ३ । १ । १०३ ॥ अस्य पर्य्यायः प्रोतशब्दे द्रष्टव्यः । रोमाञ्चितः । प्रहसितः । विस्मितः । इति विश्वमेदिन्यौ ॥ प्रतिहतः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्ट वि।

प्रमुदितः

समानार्थक:हृष्ट,मत्त,तृप्त,प्रह्लन्न,प्रमुदित,प्रीत,प्रतीत

3।1।103।1।1

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्ट¦ त्रि॰ हृष--क्त।

१ प्रीते

२ जातहर्षे अमरः।

३ जात-रोमाञ्जे

४ विस्मिते च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Pleased, glad, delighted.
2. Laughing, smiling.
3. Having the hair of the body erect with pleasure.
4. Asto- nished, surprised.
5. Disappointed. E. हृष् to be pleased, or to affirm falsely, aff. क्तः see हृषित |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्ट [hṛṣṭa], p. p. [हृष्-क्त]

Pleased, rejoiced (= हृषित).

Bristling, erect, standing on end.

Rigid, stiff.

Blunted.

Surprised. -Comp. चित्त, -मानस a. rejoiced in mind, glad at heart, happy. -तनु, -तनूरुह, -रोमन् a. having the hair on the body bristling or thrilling (with joy). -रूप a. in a happy mood. -वदनa. having a cheerful countenance. -संकल्पः a. contented, pleased. -हृदय a. joyous-hearted, cheerful, merry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्ट mfn. thrilling with rapture , rejoiced , pleased , glad , merry Mn. MBh. etc.

हृष्ट mfn. bristling , erect , standing on end (said of the hairs of the body) MBh. R. etc.

हृष्ट mfn. rigid , stiff Hariv.

हृष्ट mfn. blunted(See. हृषित) Pat.

हृष्ट mfn. surprised , astonished ib.

"https://sa.wiktionary.org/w/index.php?title=हृष्ट&oldid=274777" इत्यस्माद् प्रतिप्राप्तम्