हृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टिः, स्त्री, (हृष् + क्तिन् ।) आनन्दः । मानः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टि¦ स्त्री हृष--क्तिन्।

१ आनन्दे

२ हर्षे

३ ज्ञाने च धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टि¦ f. (-ष्टिः)
1. Delight, pleasure, happiness.
2. Pride, arrogance.
3. Knowledge. E. हृष् to be pleased, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टिः [hṛṣṭiḥ], f. [हृष्-क्तिन्]

Delight, happiness, joy, pleasure; वस्ताण्डवं देवि भूयादभीष्ट्यै च हृष्ट्यै च नः Māl.5.23.

Pride.

Knowledge. -Comp. -योनिः a kind of semiimpotent man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृष्टि f. delight , joy , rapture Ma1lati1m.

हृष्टि f. pride , arrogance L.

"https://sa.wiktionary.org/w/index.php?title=हृष्टि&oldid=506430" इत्यस्माद् प्रतिप्राप्तम्