हे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे, व्य, (हिनोतीति । हि + बाहुलकात् डे ।) सम्बोधनम् । (यथा, बृहत्संहितायाम् । ७४ । ११ । “जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम् । हे कृतघ्नास्तयोर्निन्दां कुर्व्वतां वः कुतः सुखम् ॥”) आह्वानम् । असूयादि । इति मेदिनी ॥ आद्यस्य पर्य्यायः । प्याट् २ पाट् ३ अङ्ग ४ है ५ भोः ६ । इत्यमरः । ३ । ४ । ७ ॥ हंहो ७ हुंहो ८ अरे ९ अये १० अयि ११ । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे अव्य।

सम्बोधनार्थकः

समानार्थक:प्याट्,पाट्,अङ्ग,हे,है,भोस्

3।4।7।1।4

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे¦ अव्य॰ हा--डे।

१ सम्योधने

३ आह्वाने

३ असूयाद्रौ च मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे¦ Ind.
1. A vocative particle.
2. A particle of calling out to, or challenging.
3. An interjection, expressing envy or malice. E. हि to go, or हा to go, aff. डे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे [hē], ind.

A vocative particle (oh!, ho!); हे कृष्ण हे यादव हे सखेति Bg.11.41; हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधम् Vikr.18.17.

A particle used in challenging.

An interjection expressing defiance, envy, ill-will or disapprobation.

हे [hē] है [hai] लिहिल [lihila], (है) लिहिल a. Of a sportive or wanton nature.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हे ind. a vocative particle (" oh! " " ho! " etc. ; also said to express envy or ill-will or disapprobation) S3Br. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=हे&oldid=506431" इत्यस्माद् प्रतिप्राप्तम्