हेठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेठ, वाधे । इति कविकल्पद्रुमः ॥ भ्वा०-पर०- सक०-सेट् । हेठति । वाधो विहतिः । इति दुर्गादासः ॥

हेठ, ॠ ङ वाधे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ॠ, अजिहेठत् । ङ, हेठते मत्सरः साधुम् । इति दुर्गादासः ॥

हेठ, श खचे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-उत्पत्तौ अक०-पवित्रीकरणे सक०-सेट् ।) खचो भूतिपूत्योरुत्पत्तिः । श, हेठती हेठन्ती । इति दुर्गादासः ॥

हेठ, पुं, (हेठ + घञ् ।) वाधा । विहेठः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेठ¦ विघाते भ्वा॰ प॰ सक॰ सेट। हेठति प्रहेठीत्।

हेठ¦ भूतौ उत्पत्तौ च अक॰ पविनीकरणे सक॰ तु॰ प॰ सेट्। हेठति अहेठीत्।

हेठ¦ बाधने भ्वा॰ आ॰ सक॰ सेट् ऋदित् षङि न ह्रस्वः। हेठते सहेठिष्ट।

हेठ¦ पु॰ हेठ--घञ्।

१ बाधायाम्

२ विघाते च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेठ¦ m. (-ठः)
1. Obstruction, opposition, hindrance.
2. Injury, hurt. E. हेठ् to annoy or oppose, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेठः [hēṭhḥ], 1 Vexation.

Hindrance, obstruction, opposition.

Injury, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेठ m. vexation , obstruction , hurt , injury L.

"https://sa.wiktionary.org/w/index.php?title=हेठ&oldid=274851" इत्यस्माद् प्रतिप्राप्तम्