हेड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेड, ङ ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ, हेडते जिहेडे । ऋ, अजिहेडत् । इति दुर्गादासः ॥

हेड, म वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) म, हेडयति अहिडि अहीडि हिडं हिडं हीडं हीडम् । एकारस्य ह्रस्व- विधाने कण्ठ्यत्वेन समानोऽप्यकारो न स्यात् एचो युत्स्वमित्युक्तेरिकार एव स्यात् । इका- रस्य दीर्घविधौ ईकार एव एकारस्य आंशिक- कण्ठ्यत्वेन विरुद्धत्वात् । केचित्तु दीर्घत्वे गुणं विधाय अहिडि अहेडीत्यादि मन्यन्ते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेड¦ अनादरे भ्वा॰ आ॰ सक॰ सेट् ऋदित् षङि न ह्रस्वःहेडते अहेडिष्ट।

हेड¦ वेष्टने भ्वा॰ प॰ सक॰ सेट्। घटा॰। हेडति अहेडीत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेडः [hēḍḥ], Disregard, slight. -Comp. -जः anger, displeasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेड m. anger , passion , hatred RV. AV.

"https://sa.wiktionary.org/w/index.php?title=हेड&oldid=506432" इत्यस्माद् प्रतिप्राप्तम्