हेति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतिः, स्त्री, (हन्यतेऽनयेति । हन + “ऊतियूति- जूतिसातिहेतिकीर्त्तयश्च ।” ३ । ३ । ९७ । इति क्तिन् । निपातितश्च ।) अस्त्रम् । (यथा, रघुः । १० । १२ । “दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥” हिनोति इति । हि + क्तिन् । निपातितश्च ।) सूर्य्यकिरणः । अग्निशिखा । इत्यमरः । ३ । ३ । ७० ॥ शिखा । तत्रैव । १ । १ । ६० ॥ तेजोमात्रम् । इति भरतः ॥ साधनम् । यथा, -- “सध्रुङ्नियम्य यतयो यमकर्त्तहेतिं जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥” इति श्रीभागवते । २ । ७ । ४७ ॥ कर्त्तो भेदः तन्निरासोऽकर्त्तः तत्र हेतिं साधनं जह्युः । इति श्रीधरस्वामी ॥ पुं, असुरविशेषः । यथा, भागवते । ६ । १० । २० । “पुनोमा वृषपर्व्वा च प्रहेतिर्हेतिरुत्कलः । दैत्येया दानवा यक्षा रक्षांसि च सहस्रशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेति स्त्री।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

1।1।57।1।4

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

हेति स्त्री।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

3।3।71।1।1

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः। जगती जगति च्छन्दोविशेषेऽपि क्षितावपि॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

हेति स्त्री।

रवेरर्चिः

समानार्थक:हेति

3।3।71।1।1

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः। जगती जगति च्छन्दोविशेषेऽपि क्षितावपि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेति¦ स्त्री हन--करणे क्तिन् नि॰।

१ अस्त्रे

२ अग्निशिखायां

३ सूर्य्यकिरणे अमरः।

४ तेजोमात्रे भरतः

५ साधने चश्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेति¦ f. (-तिः)
1. A weapon.
2. A ray of the sun.
3. Light, splendour.
4. Flame. E. हि to go, or हन् to kill, aff. क्तिन्; the form is irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतिः [hētiḥ], m., f. [हन्-करणे क्तिन् नि˚] A weapon, a missile; समरविजयी हेतिदलितः Bh.2.44; R.1.12; Ki.3.56;14.3.

A stroke, injury.

A ray of the sun.

Light, splendour.

Flame; वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः Mb.5.16.6; Śi.14.25.

An implement, instrument; सध्ऱ्यङ् नियम्य यतयो यमकर्तहेतिं जह्युः स्वराडिव निपानखनित्रमि Bhāg.2.7.48.

Shot, impact (of a bow-string).

A young sprout.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेति etc. See. p. 1303 , col. 3.

हेति f. (fr. 1. हि; in later language also m. )a missile weapon , any weapon (also personified) RV. etc.

हेति f. stroke , wound Sa1y.

हेति f. अग्नि's weapon , flame , light MBh. Ka1v. etc.

हेति f. a ray of the sun L.

हेति f. rapid motion , shot , impact (of a bow-string) RV.

हेति f. an implement , instrument BhP.

हेति f. a young shoot or sprout L.

हेति m. N. of the first राक्षसking (represented as occupying the Sun's chariot in the month चैत्रor मधु) R.

हेति m. of an असुरBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस and a son of यातुधान; follower of वृत्र against Indra; took part in a देवासुर war between Bali and Indra. फलकम्:F1:  भा. VI. १०. २०; VIII. १०. २० and २८.फलकम्:/F
(II)--the राक्षस presiding over the month of Madhu. भा. XII. ११. ३३; Br. II. २३. 4; III. 7. ८९.
(III)--a राक्षस, and a son of ब्रह्मा; performed severe austerities for a hundred thousand divine years by living on air and dried leaf with face and hands turned upwards and the little finger of foot planted on earth; got a [page३-779+ ३०] boon that he must not be killed by implements, or gods or men; Heti defeated the gods and became Indra himself; the gods gave the गदा to विष्णु to kill Heti and hence आदिगदा- dhara; Heti was killed and taken to heaven; फलकम्:F1:  वा. १०९. 5-१२, २५; १११. ७५.फलकम्:/F with the sun in spring; फलकम्:F2:  Ib. ५२. 5.फलकम्:/F in the sun's chariot in the months of Caitra and Madhu. फलकम्:F3:  Vi. II. १०. 3.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HETI : An Asura. (See under Praheti).

"https://sa.wiktionary.org/w/index.php?title=हेति&oldid=441370" इत्यस्माद् प्रतिप्राप्तम्