हेतुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुकः, पुं, कारणम् । हेतुरेव स्वार्थे कः । तत्- सम्बन्धिनि, त्रि । अत्र बहुव्रीह्यर्थे कप्रत्ययः । यथा प्रकृतसाध्यहेतुकानुमितिपरत्वमावश्य- कम् । इति सामान्यनिरक्तिगादाधरी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुक¦ mfn. (-कः-का-कं)
1. Causal, instrumental.
2. Relating or belonging to the cause or motive. m. (-कः)
1. An active cause, an instrument or agent.
2. A logician. f. (-का) Causing, producing, (at the end of compounds.) E. हेतु cause, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुक [hētuka], a.

Causing, producing (at the end of comp.).

Destined for.

कः A cause, reason.

An instrument.

A logician; Ms.12.111.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुक mf( ई)n. (only ifc. )causing , effecting R. Sus3r. Hit.

हेतुक mf( ई)n. caused or effected or conditioned by MBh. VarBr2S. etc.

हेतुक mf( ई)n. destined for MBh. Sa1m2khyak.

हेतुक m. a cause , instrument , agent W.

हेतुक m. a logician MW.

हेतुक m. N. of an attendant of शिवL.

हेतुक m. of a बुद्धL.

हेतुक m. of a poet Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Bhairava in the Kiricakra. Br. IV. २०. ८१; ३४. ६२.

"https://sa.wiktionary.org/w/index.php?title=हेतुक&oldid=441372" इत्यस्माद् प्रतिप्राप्तम्