हेतुमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुमान्, [त्] त्रि, (हेतुरस्यास्तीति । हेतु + मतुप् ।) कारणवान् । यथा । हेतुहेतुमतो- र्लिङ् । इति पाणिनिसूत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुमत्¦ त्रि॰ हेतुरस्त्यस्य मतुप्। कार्य्ये स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुमत्¦ mfn. (-मान्-मती-मत्) Having a cause, proceeding from one, acknowledging one, &c. n. (-मत्) An effect. E. हेतु, and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुमत् [hētumat], a.

Having a reason or cause.

Having the hetu. -m. An effect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुमत्/ हेतु--मत् mfn. having a reason or cause , proceeding from a cause Pa1n2. Sa1m2khyak. Sarvad.

हेतुमत्/ हेतु--मत् mfn. accompanied with arguments , provided with reasons or proofs , well-founded Bhag. R. Bha1sha1p.

हेतुमत्/ हेतु--मत् mfn. having the हेतु(or second अवयवof a syllogism) MW.

हेतुमत्/ हेतु--मत् mfn. controverted by arguments ib.

हेतुमत्/ हेतु--मत् mfn. open to -argarguments , reasonable MBh.

"https://sa.wiktionary.org/w/index.php?title=हेतुमत्&oldid=274941" इत्यस्माद् प्रतिप्राप्तम्