हेतुवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुवाद¦ m. (-दः) Disputation. E. हेतु, and वाद dispute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुवाद/ हेतु--वाद m. a statement of reasons or -argarguments , assigning a cause , disputation MBh. R.

"https://sa.wiktionary.org/w/index.php?title=हेतुवाद&oldid=274981" इत्यस्माद् प्रतिप्राप्तम्