हेम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेम, [न्] क्ली, (हिनोति वर्द्धते स्फुटति वेति । हि + मनिन् ।) स्वर्णम् । यथा, रघौ । १ । १० । “हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि- वा ॥”) धुस्तूरम् । इत्यमरः । १ । ९ । ९४ ; ३ । ५ । २३ ॥ केशरम् । इति राजनिर्घण्टः ॥ हिमः । इति हेमन्तशब्दटीकायां भरतधृतमाधवी ॥

हेमम्, क्ली, (हि + मन् ।) सुवर्णम् । इति केचित् ॥

हेमः, पुं, (हि + मन् ।) माषकपरिमाणम् । इति वैद्यकपरिभाषा ॥ कृष्णवर्णाश्वः । बुधः । इति केचित् ॥ (ययातिवंशजरुषद्रथपुत्त्रः । यथा, विष्णुपुराणे । ४ । १८ । १ । “तितिक्षोरुषद्रथः पुत्त्रोऽभूत ततो हेमः हेमात् सुतपाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेम¦ न॰ हि--मन्।

१ स्वर्णे

२ धुस्तूरे अमरः

३ नागकेशरेराजनि॰।

४ माषकपरिमाणे च पु॰ विश्वः

५ कृष्णवर्णाश्वे।

६ बुधग्रहे च पु॰ ज्यो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेम¦ m. (-मः)
1. A horse of a dark colour.
2. The planet MERCURY.
3. A weight of gold, equal to a MA4SHA
4. n. (-मं)
1. Gold.
2. The Na4gakes4ara flower.
3. The Dhattu4ra. f. (-मा)
1. An Apsarasas or courtezan of heaven.
2. A handsome woman. E. हि to go, मन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमम् [hēmam], [हि-मन्]

Gold.

The thorn-apple.

मः A dark or brown-coloured horse.

A particular weight of gold.

The planet Mercury.

मा The earth.

A handsome woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेम in comp. for 3. हेमन्.

हेम m. a partic. weight of gold(= माषक) L.

हेम m. a horse of a dark or brownish colour L.

हेम m. N. of बुद्धL.

हेम m. of a son of रुशद्-रथPur.

हेम m. of the father of सु-तपस्ib.

हेम m. = हेम-चन्द्रCat.

हेम n. gold L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of रुशद्रथ (उशद्रथ-वा। प्।) and father of Sutapas. भा. IX. २३. 4; Br. III. ७४. २५; वा. ९९. २५; Vi. IV. १८. १२.

"https://sa.wiktionary.org/w/index.php?title=हेम&oldid=441375" इत्यस्माद् प्रतिप्राप्तम्