हेमकान्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमकान्तिः, स्त्री, (हेमवत् कान्तिरस्याः ।) दारु- हरिद्रा । इति राजनिर्घण्टः ॥ स्वर्णद्युतिमति, त्रि ॥ (यथा, बृहत्महितायाम् । ७ । २० । “हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्त्रः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमकान्ति¦ स्त्री हेम्न इव कान्तिरस्याः। दारुहरिद्रायाम्राजनि॰।

२ स्वर्णतुल्यद्युतियुक्ते त्रि॰।

६ त॰।

३ स्वर्णस्यदीप्तौ स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमकान्ति/ हेम--कान्ति mfn. having a -ggolden lustre VarBr2S.

हेमकान्ति/ हेम--कान्ति f. Curcuma Aromatica or another species L.

"https://sa.wiktionary.org/w/index.php?title=हेमकान्ति&oldid=275121" इत्यस्माद् प्रतिप्राप्तम्