हेमक्षीरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमक्षीरी, स्त्री, (हेमेव पीतवर्णं क्षीरं निर्य्यासो यस्याः । ङीष् ।) स्वर्णक्षीरी । इति राज- निर्घण्टः ॥ पर्य्यायोऽस्या यथा, -- “हेमक्षीरी स्मृता प्रीता गौरी च काल- दुग्धिका ।” इति गारुडे २०८ अध्यायः ॥ “कटुपर्णी हैमवती हेमक्षीरी हिमावती । हेमाह्वा पीतदुग्धा च तन्मूलञ्चोकमुच्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमक्षीरी¦ स्त्री हेम इव पीतं क्षीरं यस्याः। स्वर्णक्षीर्य्याम् राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमक्षीरी¦ f. (-री) A medicinal sort of moon-plant. E. हेम gold, क्षीरी a name of several plants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमक्षीरी/ हेम--क्षीरी f. a kind of plant Sus3r.

"https://sa.wiktionary.org/w/index.php?title=हेमक्षीरी&oldid=506436" इत्यस्माद् प्रतिप्राप्तम्