सामग्री पर जाएँ

हेमवल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमवलम्, क्ली, (हेम्ना वलते शोभते इति । वल् + अच् ।) मौक्तिकम् । इति राजनिर्घण्टः ॥ हिमवलमिति साधुपाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमवल¦ न॰ हेम्ना वलते शोभते वल--अच्। मौक्तिकेराजनि॰ हिमबलमित्यपि पाठान्तरं तत्रार्थे हिमतुल्य-शुभ्रत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमवल¦ n. (-लं) A pearl. E. हेम gold, वल surrounding; also read हिमबल |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमवल n. a pearl(= हिम-व्; See. next) L.

हेमवल/ हेम--वल n. a pearl L.

"https://sa.wiktionary.org/w/index.php?title=हेमवल&oldid=506442" इत्यस्माद् प्रतिप्राप्तम्