हेलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलनम्, क्ली, (हेड + ल्युट् । डलयोरैक्यम् ।) अवहेला । इति शब्दरत्नावली ॥ (यथा, भाग- वंते । ६ । २ । १४ । “साङ्केत्यं पारिहास्यं वा स्तोभ्यं हेलनमेव च । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलन¦ न॰ हिल--ल्युट्। अवज्ञायाम् शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलन¦ n. (-नं)
1. Disrespect, disregard, contempt.
2. Wantoning, dalliance. E. हिल् to disregard, aff. ल्युट्; also with अन, हेलना |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलनम् [hēlanam] ना [nā], ना 1 Disregarding, slighting, contempt, insulting.

Sporting amorously, wanton dalliance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलन etc. See. p. 1305 , col. 2.

हेलन n. the act of slighting , disregard , contempt MBh. BhP.

हेलन n. sporting amorously , wanton dalliance(See. हिल्) W.

"https://sa.wiktionary.org/w/index.php?title=हेलन&oldid=506445" इत्यस्माद् प्रतिप्राप्तम्