हेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष, ऋ ङ अश्वानां स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म० अक०-सेट् ।) ङ, हेषते घोटकः । जिहेषे । ऋ, अजिहेषत् । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष¦ अश्वशब्दे भ्वा॰ आ॰ अ॰ सेट् ऋदित् चङि न ह्रखः। हेषते अहेषिष्ट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषः [hēṣḥ] हेषा [hēṣā] हेषितम् [hēṣitam], हेषा हेषितम् Neighing, braying; रथाङ्गसंक्रीडित- मश्वहेषः Ki.16.8; सरावधूताभ्रविमानसंकुलं कुर्वन्नभो हेषितभीषिता- खिलः Bhāg.1.37.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष mfn. quick , strong (in हेष-क्रतु, " of strong power " , others " roaring mightily " , applied to the मरुत्s) RV. iii , 26 , 5.

"https://sa.wiktionary.org/w/index.php?title=हेष&oldid=275782" इत्यस्माद् प्रतिप्राप्तम्