हेषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषा, स्त्री, (हेष + भावे अः ।) अश्वानां निस्वनः । (यथा, मार्कण्डेयपुराणे । २२ । २० । “कृतार्त्तहेषाशब्दो वै त्रस्तः साश्रुविलोचनः । नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना ॥”) तत्पर्य्यायः । ह्रेषा २ । इत्यमरः । २ । ७ । ४७ ॥ ह्लेषा ३ । इति तट्टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषा स्त्री।

अश्वशब्दः

समानार्थक:हेषा,ह्रेषा

2।8।47।2।2

त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते। कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः॥

सम्बन्धि1 : अश्वः

वैशिष्ट्य : अश्वः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषा¦ स्त्री हेष--भावे अ। घाटकानां शब्दे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषा¦ f. (-षा) Neighing, (as a horse,) braying, (as an ass.) E. हेष् to neigh, to bray, affs. अच् and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेषा f. neighing , whinnying Kir. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=हेषा&oldid=275794" इत्यस्माद् प्रतिप्राप्तम्