हेष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष् (ऋ) हेषृ¦ r. 1st cl. (हेषते) To neigh, (as a horse,) to bray, to roar.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष् [hēṣ], 1 Ā. (हेषते, हेषित) To neigh (as a horse); to bray, roar (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेष् (See. ह्रेष्) cl.1 A1. ( Dha1tup. xvi , 20 ) हेषते(Ved. ep. also ति; p. हेषत्RV. MBh. ; हेषमाणHariv. ; pf. जिहेषिरेS3is3. ; fut. हेषिताetc. Gr. ) , to neigh , whinny RV. etc. etc.

हेष् (prob. connected with 1. हि) , to be quick or strong or fiery (in the following derivatives):

"https://sa.wiktionary.org/w/index.php?title=हेष्&oldid=275807" इत्यस्माद् प्रतिप्राप्तम्