हैतुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैतुकः, पुं, (हेतुना चरतीति । हेतु + ठक् । सद्युक्तिव्यवंहारी । यथा, मनुः । “त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” त्रैविद्यः त्रिवेदपारगः । हैतुकः सद्युक्तिव्यव- हारी । इति व्यवहारतत्त्वम् ॥ हेतुद्वारा सत्- कर्म्मसु सन्देहकर्त्ता । यथा, -- “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥” इति विष्णुपुराणे । ३ । १८ । ९९ ॥ पाषण्डादीनां लक्षणम् “भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्ध- कृत् । यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥” तद्वान् वैडालव्रतिकः । “प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥ सन्देहकृत् हेतुभिर्यः सत्कर्म्मसु स हैतुकः । अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥” इति तट्टीका ॥ (फलाभिसन्धानयुक्ते, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैतुक¦ त्रि॰ हेतौ प्रसृतः ठण्। हेतुवादरते सयुक्तिक-वाक्यवादिनि
“त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपा-ठकः” पर्षल्लक्षणे मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैतुक¦ mfn. (-कः-की-कं)
1. Causal, causative.
2. Argumentative, rational- istic. m. (-कः)
1. A follower of the Mi4ma4nsa4 doctrines.
2. A sceptic, a causalist.
3. A reasoner, an arguer. E. हेतु cause, ठण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैतुक [haituka], a. (-की f.) [हेतौ प्रसृतः ठञ्]

Causal, causative.

Argumentative, rationalistic.

कः A logical reasoner, an arguer.

A follower of the Mīmāṁsā doctrines.

A rationalist, sceptic; वेदवादरतो न स्यान्न पाखण्डी न हैतुकः । शुष्कवादविवादे न कंचित् पक्षं समाश्रयेत् ॥ Bhāg. 11.18.3.

A heretic; हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् Ms.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैतुक mf( ई)n. having a cause or reason , founded on some motive (in अ-ह्) Bhag. BhP.

हैतुक mf( ई)n. ( ifc. )caused by , dependent on MBh. BhP.

हैतुक m. a reasoner , rationalist , sceptic , heretic( f( ई). ) Mn. Ya1jn5. MBh. etc.

हैतुक m. a follower of the मीमांसाdoctrines W.

हैतुक क्यSee. p. 1304 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=हैतुक&oldid=275839" इत्यस्माद् प्रतिप्राप्तम्