हैम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैमम्, क्ली, (हिमे भवम् । अण् ।) प्रातर्हिमोद- भवजलम् । इति राजनिर्घण्टः ॥ हिमभवे, त्रि ॥ (यथा, रघौ । १६ । ७ । “लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥”) हेमजाते च त्रि ॥ इत्यमरः । २ । ८ । ३२ ॥ (यथा, रघौ । ६ । १५ । “आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किञ्चित् समावर्ज्जितनेत्रशोभः । तिर्य्यग् विसंसपिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥”)

हैमः, पुं, भूनिम्बः । इति राजनिर्घण्टः ॥ (हेम्नो विकारः । हेम + अण् ।) हेम्नो विकारः । इति मुग्धबोधव्याकरणम् ॥ (शिवः । यथा, महाभारते । १३ । १७ । ६३ । “हैमो हेमकरो यज्ञः सर्व्वधारी धरोत्तमः ॥” पर्व्वतविशेषः । यथा, महाभारते । १३ । १९ । ५४ । “कैलासं मन्दरं हैमं सर्व्वाननुचचार ह । तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैम¦ त्रि॰ हिमे भवम् अण्।

१ हिमजातमात्रे

२ प्रातःका-लीनहिमजाते जले न॰ राजनि॰।

३ भूनिम्बे पु॰ राजनि॰। हेम्नो विकारः अण् टिलोपः।

४ स्वर्णविकारे

५ स्वर्ण-मयपदार्थे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैम¦ mfn. (-मः-मी-मं)
1. Golden.
2. Frigid, freezing, cold. n. (-मं) Hoar- frost, dew. f. (-सा or मी) Yellow jasmine. m. (-मः) S4IVA. E. हेमन् gold, or हिम frost, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैम [haima], a. (-मी f.) [हिम-हेमन्-अण्]

Cold, wintry, frigid.

Caused by frost; मृणालिनी हैममिवोपरागम् R.16.7.

Golden, made of gold; पादेन हैमं विलिलेख पीठम् R.6.15; Bk.5.89; Ku.6.6.

Of a golden yellow colour. -मा, -मी Yellow jasmine. -मम् Hoar-frost, dew. -मः An epithet of Śiva. -Comp. -मुद्रा, -मुद्रिका a golden coin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हैम mfn. wintry , brumal , caused or produced by snow or ice Ragh.

हैम mfn. covered with -ssnow MBh.

हैम mfn. relating to or coming from the हिमा-लय(as pearls) MBh. VarBr2S.

हैम m. N. of a mountain MBh.

हैम n. hoar-frost , dew W.

हैम mf( ई)n. (fr. 3. हेमन्, of which it is also the वृद्धिform in comp. )golden , consisting or made of gold Mn. MBh. etc.

हैम mf( ई)n. of a golden yellow colour MW.

हैम m. N. of शिवMBh.

हैम m. Gentiana Cherayta L.

हैम m. ( scil. कोश)the lexicon of हेम-चन्द्रCat.

हैम m. Pandanus Odoratissimus L.

हैम हैमनetc. See. col. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haima  : m.: See Himavant.


_______________________________
*2nd word in right half of page p502_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haima  : m.: See Himavant.


_______________________________
*2nd word in right half of page p502_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हैम&oldid=447094" इत्यस्माद् प्रतिप्राप्तम्